Matlab怎么修改显示数值格式⼀精度⼀小数位数

2025-05-01 20:32:44
推荐回答(1个)
回答1:

Matlab怎么修改显示数值格式/精度/小数位数
最采用的函数是vpa()。具体使用格式
vpa(S,D) %S为数值,D为显示数值长度,包括小数点


>> s = sym('sqrt(5)'),phi = vpa((1+s)/2),phi = vpa((1+s)/2,5)
s =
5^(1/2)
phi =
1.6180339887498948482045868343656
phi =
1.618
还有一个很正规的写法
fprintf('y= %5.3f\n', y) %数值长度为5位,小数点后3位,f为数值型

>> x=pi/3
x =
1.0472
>> y=sin(x);fprintf('y= %5.3f\n', y)
y= 0.866